ayi bho susa.nskR^itaaH sa.nskR^itaasvaadinaH | ##Hello well cultured people with a taste for Sanskrit.## adya nuutanataraM ka.nchid.h upakramaM nivedayituM udyato.asmi | ## Today I wish to describe a brand new proposed activity. ## asti kashchid.h gra.nthavisheshhaH amarakosha iti naamnaa suvikhyaataH | ## There is a certain well known book named amarakosha ## asmin.h gra.nthe samaaanaarthaanaaM shabdaanaaM vishhaanukrameNa sa.ngrahaH kR^itaH asti | ## In this book, words of a feather (:-) have been gathered together and classified by subjects ## punashch paaThakaanaaM saukaryaarthaM ete shabdasa,nghaaH shlokabaddhaaH sa.nti | ## In addition, for the convenience of the readers, they have been versified ## asya amarakoshasya sa.ngaNakamudraNaM karishhyaamaH ityatra nishchitaM | ## It is decided to encode this amarakosha. ## ye kechana atra sahayogaM kartuM udyataaH syuH, taiH mama saMparkaH kartavyaH iti praarthanaa | ## Whoever wish to participate in this, are urged to contact me. ## mama dikpatrasthaanaM atra neechaiH prakaashitaM | ## My e-mail address is displayed below. BTW, what is a good sanskrit name for e-mail. I don't like what I wrote, and welcome suggestions!## yadi ayaM koshaH keshha.nchid.h ashrutapuurvaH syaat.h, teshhaM parichayaarthaM ayam ayaM shlokaguchchhaH prastuuyate | ## If some have not even heard of this kosha before, then here is an introductory collection of verses.## ##seven names for speech## braahmii tu bhaaratii bhaashhaa giirvaagvaaNii sarasvatii | ##six more ..## vyaahaara uktirlapitaM bhaashhitaM vachanaM vachah | ##mouth .. howmany do you see? ## vakraaasye vadanaM tuNDamaananaM lapanaM mukham | ## nose five names .. find them! ## kliibe ghraaNaM ga.ndhavahaa ghoNaa naasaa cha naasikaa | oshhThaadharau tu radanachchhdau dashanavaasasii |