रामो भगिन्या सह तां नगरीमगच्छत् । तस्यां नगर्यां तस्य भगिनी नदीमपश्यत् । सा राममवदत् \- हे राम\, एतस्या नद्याः शोभां पश्य \- इति । रामो भगिनीमवदत् \- हे भगिनि\, त्वं नदीमेव पश्यसि । तस्या नद्यास्तीरे या नारी तिष्ठति \, सा ते श्वश्रूः |यदि सा त्वां पश्येत् \, सा न तुष्येत् । ततस्त्वं गृहमेव गच्छ \- इति। रामस्य भगिनी राममवदत् \- यदि एषा ममश्वश्रूः \, तस्या अपि श्वश्रूः गृहे भवति \- इति |यदा सा श्वश्रूः रामस्य भगिनीमपश्यत् \, तदा सा अवदत् \- हे वधू\, त्वं मामपश्यः नद्यास्तीरे । तत् मम श्वश्र्वै मा कथय \- इति । ततः सा श्वश्रूः वध्वा सह गृहमगच्छत् ।